Declension table of ?sajjitavya

Deva

NeuterSingularDualPlural
Nominativesajjitavyam sajjitavye sajjitavyāni
Vocativesajjitavya sajjitavye sajjitavyāni
Accusativesajjitavyam sajjitavye sajjitavyāni
Instrumentalsajjitavyena sajjitavyābhyām sajjitavyaiḥ
Dativesajjitavyāya sajjitavyābhyām sajjitavyebhyaḥ
Ablativesajjitavyāt sajjitavyābhyām sajjitavyebhyaḥ
Genitivesajjitavyasya sajjitavyayoḥ sajjitavyānām
Locativesajjitavye sajjitavyayoḥ sajjitavyeṣu

Compound sajjitavya -

Adverb -sajjitavyam -sajjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria