Declension table of ?sajjiṣyat

Deva

NeuterSingularDualPlural
Nominativesajjiṣyat sajjiṣyantī sajjiṣyatī sajjiṣyanti
Vocativesajjiṣyat sajjiṣyantī sajjiṣyatī sajjiṣyanti
Accusativesajjiṣyat sajjiṣyantī sajjiṣyatī sajjiṣyanti
Instrumentalsajjiṣyatā sajjiṣyadbhyām sajjiṣyadbhiḥ
Dativesajjiṣyate sajjiṣyadbhyām sajjiṣyadbhyaḥ
Ablativesajjiṣyataḥ sajjiṣyadbhyām sajjiṣyadbhyaḥ
Genitivesajjiṣyataḥ sajjiṣyatoḥ sajjiṣyatām
Locativesajjiṣyati sajjiṣyatoḥ sajjiṣyatsu

Adverb -sajjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria