तिङन्तावली सज्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसज्जति सज्जतः सज्जन्ति
मध्यमसज्जसि सज्जथः सज्जथ
उत्तमसज्जामि सज्जावः सज्जामः


आत्मनेपदेएकद्विबहु
प्रथमसज्जते सज्जेते सज्जन्ते
मध्यमसज्जसे सज्जेथे सज्जध्वे
उत्तमसज्जे सज्जावहे सज्जामहे


कर्मणिएकद्विबहु
प्रथमसज्ज्यते सज्ज्येते सज्ज्यन्ते
मध्यमसज्ज्यसे सज्ज्येथे सज्ज्यध्वे
उत्तमसज्ज्ये सज्ज्यावहे सज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसज्जत् असज्जताम् असज्जन्
मध्यमअसज्जः असज्जतम् असज्जत
उत्तमअसज्जम् असज्जाव असज्जाम


आत्मनेपदेएकद्विबहु
प्रथमअसज्जत असज्जेताम् असज्जन्त
मध्यमअसज्जथाः असज्जेथाम् असज्जध्वम्
उत्तमअसज्जे असज्जावहि असज्जामहि


कर्मणिएकद्विबहु
प्रथमअसज्ज्यत असज्ज्येताम् असज्ज्यन्त
मध्यमअसज्ज्यथाः असज्ज्येथाम् असज्ज्यध्वम्
उत्तमअसज्ज्ये असज्ज्यावहि असज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसज्जेत् सज्जेताम् सज्जेयुः
मध्यमसज्जेः सज्जेतम् सज्जेत
उत्तमसज्जेयम् सज्जेव सज्जेम


आत्मनेपदेएकद्विबहु
प्रथमसज्जेत सज्जेयाताम् सज्जेरन्
मध्यमसज्जेथाः सज्जेयाथाम् सज्जेध्वम्
उत्तमसज्जेय सज्जेवहि सज्जेमहि


कर्मणिएकद्विबहु
प्रथमसज्ज्येत सज्ज्येयाताम् सज्ज्येरन्
मध्यमसज्ज्येथाः सज्ज्येयाथाम् सज्ज्येध्वम्
उत्तमसज्ज्येय सज्ज्येवहि सज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसज्जतु सज्जताम् सज्जन्तु
मध्यमसज्ज सज्जतम् सज्जत
उत्तमसज्जानि सज्जाव सज्जाम


आत्मनेपदेएकद्विबहु
प्रथमसज्जताम् सज्जेताम् सज्जन्ताम्
मध्यमसज्जस्व सज्जेथाम् सज्जध्वम्
उत्तमसज्जै सज्जावहै सज्जामहै


कर्मणिएकद्विबहु
प्रथमसज्ज्यताम् सज्ज्येताम् सज्ज्यन्ताम्
मध्यमसज्ज्यस्व सज्ज्येथाम् सज्ज्यध्वम्
उत्तमसज्ज्यै सज्ज्यावहै सज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसज्जिष्यति सज्जिष्यतः सज्जिष्यन्ति
मध्यमसज्जिष्यसि सज्जिष्यथः सज्जिष्यथ
उत्तमसज्जिष्यामि सज्जिष्यावः सज्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसज्जिष्यते सज्जिष्येते सज्जिष्यन्ते
मध्यमसज्जिष्यसे सज्जिष्येथे सज्जिष्यध्वे
उत्तमसज्जिष्ये सज्जिष्यावहे सज्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसज्जिता सज्जितारौ सज्जितारः
मध्यमसज्जितासि सज्जितास्थः सज्जितास्थ
उत्तमसज्जितास्मि सज्जितास्वः सज्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससज्ज ससज्जतुः ससज्जुः
मध्यमससज्जिथ ससज्क्थ ससज्जथुः ससज्ज
उत्तमससज्ज ससज्जिव ससज्जिम


आत्मनेपदेएकद्विबहु
प्रथमससज्जे ससज्जाते ससज्जिरे
मध्यमससज्जिषे ससज्जाथे ससज्जिध्वे
उत्तमससज्जे ससज्जिवहे ससज्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसज्ज्यात् सज्ज्यास्ताम् सज्ज्यासुः
मध्यमसज्ज्याः सज्ज्यास्तम् सज्ज्यास्त
उत्तमसज्ज्यासम् सज्ज्यास्व सज्ज्यास्म

कृदन्त

क्त
सज्जित m. n. सज्जिता f.

क्तवतु
सज्जितवत् m. n. सज्जितवती f.

शतृ
सज्जत् m. n. सज्जन्ती f.

शानच्
सज्जमान m. n. सज्जमाना f.

शानच् कर्मणि
सज्ज्यमान m. n. सज्ज्यमाना f.

लुडादेश पर
सज्जिष्यत् m. n. सज्जिष्यन्ती f.

लुडादेश आत्म
सज्जिष्यमाण m. n. सज्जिष्यमाणा f.

तव्य
सज्जितव्य m. n. सज्जितव्या f.

यत्
सग्ग्य m. n. सग्ग्या f.

अनीयर्
सज्जनीय m. n. सज्जनीया f.

लिडादेश पर
ससज्ज्वस् m. n. ससज्जुषी f.

लिडादेश आत्म
ससज्जान m. n. ससज्जाना f.

अव्यय

तुमुन्
सज्जितुम्

क्त्वा
सज्जित्वा

ल्यप्
॰सज्ज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria