Declension table of ?sajjitavat

Deva

MasculineSingularDualPlural
Nominativesajjitavān sajjitavantau sajjitavantaḥ
Vocativesajjitavan sajjitavantau sajjitavantaḥ
Accusativesajjitavantam sajjitavantau sajjitavataḥ
Instrumentalsajjitavatā sajjitavadbhyām sajjitavadbhiḥ
Dativesajjitavate sajjitavadbhyām sajjitavadbhyaḥ
Ablativesajjitavataḥ sajjitavadbhyām sajjitavadbhyaḥ
Genitivesajjitavataḥ sajjitavatoḥ sajjitavatām
Locativesajjitavati sajjitavatoḥ sajjitavatsu

Compound sajjitavat -

Adverb -sajjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria