Declension table of ?sajjitavya

Deva

MasculineSingularDualPlural
Nominativesajjitavyaḥ sajjitavyau sajjitavyāḥ
Vocativesajjitavya sajjitavyau sajjitavyāḥ
Accusativesajjitavyam sajjitavyau sajjitavyān
Instrumentalsajjitavyena sajjitavyābhyām sajjitavyaiḥ sajjitavyebhiḥ
Dativesajjitavyāya sajjitavyābhyām sajjitavyebhyaḥ
Ablativesajjitavyāt sajjitavyābhyām sajjitavyebhyaḥ
Genitivesajjitavyasya sajjitavyayoḥ sajjitavyānām
Locativesajjitavye sajjitavyayoḥ sajjitavyeṣu

Compound sajjitavya -

Adverb -sajjitavyam -sajjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria