Declension table of ?sajjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesajjiṣyamāṇaḥ sajjiṣyamāṇau sajjiṣyamāṇāḥ
Vocativesajjiṣyamāṇa sajjiṣyamāṇau sajjiṣyamāṇāḥ
Accusativesajjiṣyamāṇam sajjiṣyamāṇau sajjiṣyamāṇān
Instrumentalsajjiṣyamāṇena sajjiṣyamāṇābhyām sajjiṣyamāṇaiḥ sajjiṣyamāṇebhiḥ
Dativesajjiṣyamāṇāya sajjiṣyamāṇābhyām sajjiṣyamāṇebhyaḥ
Ablativesajjiṣyamāṇāt sajjiṣyamāṇābhyām sajjiṣyamāṇebhyaḥ
Genitivesajjiṣyamāṇasya sajjiṣyamāṇayoḥ sajjiṣyamāṇānām
Locativesajjiṣyamāṇe sajjiṣyamāṇayoḥ sajjiṣyamāṇeṣu

Compound sajjiṣyamāṇa -

Adverb -sajjiṣyamāṇam -sajjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria