Declension table of ?sajjyamāna

Deva

MasculineSingularDualPlural
Nominativesajjyamānaḥ sajjyamānau sajjyamānāḥ
Vocativesajjyamāna sajjyamānau sajjyamānāḥ
Accusativesajjyamānam sajjyamānau sajjyamānān
Instrumentalsajjyamānena sajjyamānābhyām sajjyamānaiḥ sajjyamānebhiḥ
Dativesajjyamānāya sajjyamānābhyām sajjyamānebhyaḥ
Ablativesajjyamānāt sajjyamānābhyām sajjyamānebhyaḥ
Genitivesajjyamānasya sajjyamānayoḥ sajjyamānānām
Locativesajjyamāne sajjyamānayoḥ sajjyamāneṣu

Compound sajjyamāna -

Adverb -sajjyamānam -sajjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria