Declension table of ?sajjiṣyantī

Deva

FeminineSingularDualPlural
Nominativesajjiṣyantī sajjiṣyantyau sajjiṣyantyaḥ
Vocativesajjiṣyanti sajjiṣyantyau sajjiṣyantyaḥ
Accusativesajjiṣyantīm sajjiṣyantyau sajjiṣyantīḥ
Instrumentalsajjiṣyantyā sajjiṣyantībhyām sajjiṣyantībhiḥ
Dativesajjiṣyantyai sajjiṣyantībhyām sajjiṣyantībhyaḥ
Ablativesajjiṣyantyāḥ sajjiṣyantībhyām sajjiṣyantībhyaḥ
Genitivesajjiṣyantyāḥ sajjiṣyantyoḥ sajjiṣyantīnām
Locativesajjiṣyantyām sajjiṣyantyoḥ sajjiṣyantīṣu

Compound sajjiṣyanti - sajjiṣyantī -

Adverb -sajjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria