Declension table of ?sajjantī

Deva

FeminineSingularDualPlural
Nominativesajjantī sajjantyau sajjantyaḥ
Vocativesajjanti sajjantyau sajjantyaḥ
Accusativesajjantīm sajjantyau sajjantīḥ
Instrumentalsajjantyā sajjantībhyām sajjantībhiḥ
Dativesajjantyai sajjantībhyām sajjantībhyaḥ
Ablativesajjantyāḥ sajjantībhyām sajjantībhyaḥ
Genitivesajjantyāḥ sajjantyoḥ sajjantīnām
Locativesajjantyām sajjantyoḥ sajjantīṣu

Compound sajjanti - sajjantī -

Adverb -sajjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria