Conjugation tables of ruj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrojayāmi rojayāvaḥ rojayāmaḥ
Secondrojayasi rojayathaḥ rojayatha
Thirdrojayati rojayataḥ rojayanti


PassiveSingularDualPlural
Firstrojye rojyāvahe rojyāmahe
Secondrojyase rojyethe rojyadhve
Thirdrojyate rojyete rojyante


Imperfect

ActiveSingularDualPlural
Firstarojayam arojayāva arojayāma
Secondarojayaḥ arojayatam arojayata
Thirdarojayat arojayatām arojayan


PassiveSingularDualPlural
Firstarojye arojyāvahi arojyāmahi
Secondarojyathāḥ arojyethām arojyadhvam
Thirdarojyata arojyetām arojyanta


Optative

ActiveSingularDualPlural
Firstrojayeyam rojayeva rojayema
Secondrojayeḥ rojayetam rojayeta
Thirdrojayet rojayetām rojayeyuḥ


PassiveSingularDualPlural
Firstrojyeya rojyevahi rojyemahi
Secondrojyethāḥ rojyeyāthām rojyedhvam
Thirdrojyeta rojyeyātām rojyeran


Imperative

ActiveSingularDualPlural
Firstrojayāni rojayāva rojayāma
Secondrojaya rojayatam rojayata
Thirdrojayatu rojayatām rojayantu


PassiveSingularDualPlural
Firstrojyai rojyāvahai rojyāmahai
Secondrojyasva rojyethām rojyadhvam
Thirdrojyatām rojyetām rojyantām


Future

ActiveSingularDualPlural
Firstrojayiṣyāmi rojayiṣyāvaḥ rojayiṣyāmaḥ
Secondrojayiṣyasi rojayiṣyathaḥ rojayiṣyatha
Thirdrojayiṣyati rojayiṣyataḥ rojayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrojayitāsmi rojayitāsvaḥ rojayitāsmaḥ
Secondrojayitāsi rojayitāsthaḥ rojayitāstha
Thirdrojayitā rojayitārau rojayitāraḥ

Participles

Past Passive Participle
rojita m. n. rojitā f.

Past Active Participle
rojitavat m. n. rojitavatī f.

Present Active Participle
rojayat m. n. rojayantī f.

Present Passive Participle
rojyamāna m. n. rojyamānā f.

Future Active Participle
rojayiṣyat m. n. rojayiṣyantī f.

Future Passive Participle
rojayitavya m. n. rojayitavyā f.

Future Passive Participle
rojya m. n. rojyā f.

Future Passive Participle
rojanīya m. n. rojanīyā f.

Indeclinable forms

Infinitive
rojayitum

Absolutive
rojayitvā

Absolutive
-rojayya

Periphrastic Perfect
rojayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria