Declension table of ?rojayitavya

Deva

MasculineSingularDualPlural
Nominativerojayitavyaḥ rojayitavyau rojayitavyāḥ
Vocativerojayitavya rojayitavyau rojayitavyāḥ
Accusativerojayitavyam rojayitavyau rojayitavyān
Instrumentalrojayitavyena rojayitavyābhyām rojayitavyaiḥ rojayitavyebhiḥ
Dativerojayitavyāya rojayitavyābhyām rojayitavyebhyaḥ
Ablativerojayitavyāt rojayitavyābhyām rojayitavyebhyaḥ
Genitiverojayitavyasya rojayitavyayoḥ rojayitavyānām
Locativerojayitavye rojayitavyayoḥ rojayitavyeṣu

Compound rojayitavya -

Adverb -rojayitavyam -rojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria