Declension table of ?rojitavat

Deva

NeuterSingularDualPlural
Nominativerojitavat rojitavantī rojitavatī rojitavanti
Vocativerojitavat rojitavantī rojitavatī rojitavanti
Accusativerojitavat rojitavantī rojitavatī rojitavanti
Instrumentalrojitavatā rojitavadbhyām rojitavadbhiḥ
Dativerojitavate rojitavadbhyām rojitavadbhyaḥ
Ablativerojitavataḥ rojitavadbhyām rojitavadbhyaḥ
Genitiverojitavataḥ rojitavatoḥ rojitavatām
Locativerojitavati rojitavatoḥ rojitavatsu

Adverb -rojitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria