Declension table of ?rojyamāna

Deva

NeuterSingularDualPlural
Nominativerojyamānam rojyamāne rojyamānāni
Vocativerojyamāna rojyamāne rojyamānāni
Accusativerojyamānam rojyamāne rojyamānāni
Instrumentalrojyamānena rojyamānābhyām rojyamānaiḥ
Dativerojyamānāya rojyamānābhyām rojyamānebhyaḥ
Ablativerojyamānāt rojyamānābhyām rojyamānebhyaḥ
Genitiverojyamānasya rojyamānayoḥ rojyamānānām
Locativerojyamāne rojyamānayoḥ rojyamāneṣu

Compound rojyamāna -

Adverb -rojyamānam -rojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria