Declension table of ?rojitā

Deva

FeminineSingularDualPlural
Nominativerojitā rojite rojitāḥ
Vocativerojite rojite rojitāḥ
Accusativerojitām rojite rojitāḥ
Instrumentalrojitayā rojitābhyām rojitābhiḥ
Dativerojitāyai rojitābhyām rojitābhyaḥ
Ablativerojitāyāḥ rojitābhyām rojitābhyaḥ
Genitiverojitāyāḥ rojitayoḥ rojitānām
Locativerojitāyām rojitayoḥ rojitāsu

Adverb -rojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria