Declension table of ?rojitavat

Deva

MasculineSingularDualPlural
Nominativerojitavān rojitavantau rojitavantaḥ
Vocativerojitavan rojitavantau rojitavantaḥ
Accusativerojitavantam rojitavantau rojitavataḥ
Instrumentalrojitavatā rojitavadbhyām rojitavadbhiḥ
Dativerojitavate rojitavadbhyām rojitavadbhyaḥ
Ablativerojitavataḥ rojitavadbhyām rojitavadbhyaḥ
Genitiverojitavataḥ rojitavatoḥ rojitavatām
Locativerojitavati rojitavatoḥ rojitavatsu

Compound rojitavat -

Adverb -rojitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria