तिङन्तावली रुज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोजयति रोजयतः रोजयन्ति
मध्यमरोजयसि रोजयथः रोजयथ
उत्तमरोजयामि रोजयावः रोजयामः


कर्मणिएकद्विबहु
प्रथमरोज्यते रोज्येते रोज्यन्ते
मध्यमरोज्यसे रोज्येथे रोज्यध्वे
उत्तमरोज्ये रोज्यावहे रोज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोजयत् अरोजयताम् अरोजयन्
मध्यमअरोजयः अरोजयतम् अरोजयत
उत्तमअरोजयम् अरोजयाव अरोजयाम


कर्मणिएकद्विबहु
प्रथमअरोज्यत अरोज्येताम् अरोज्यन्त
मध्यमअरोज्यथाः अरोज्येथाम् अरोज्यध्वम्
उत्तमअरोज्ये अरोज्यावहि अरोज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोजयेत् रोजयेताम् रोजयेयुः
मध्यमरोजयेः रोजयेतम् रोजयेत
उत्तमरोजयेयम् रोजयेव रोजयेम


कर्मणिएकद्विबहु
प्रथमरोज्येत रोज्येयाताम् रोज्येरन्
मध्यमरोज्येथाः रोज्येयाथाम् रोज्येध्वम्
उत्तमरोज्येय रोज्येवहि रोज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोजयतु रोजयताम् रोजयन्तु
मध्यमरोजय रोजयतम् रोजयत
उत्तमरोजयानि रोजयाव रोजयाम


कर्मणिएकद्विबहु
प्रथमरोज्यताम् रोज्येताम् रोज्यन्ताम्
मध्यमरोज्यस्व रोज्येथाम् रोज्यध्वम्
उत्तमरोज्यै रोज्यावहै रोज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोजयिष्यति रोजयिष्यतः रोजयिष्यन्ति
मध्यमरोजयिष्यसि रोजयिष्यथः रोजयिष्यथ
उत्तमरोजयिष्यामि रोजयिष्यावः रोजयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोजयिता रोजयितारौ रोजयितारः
मध्यमरोजयितासि रोजयितास्थः रोजयितास्थ
उत्तमरोजयितास्मि रोजयितास्वः रोजयितास्मः

कृदन्त

क्त
रोजित m. n. रोजिता f.

क्तवतु
रोजितवत् m. n. रोजितवती f.

शतृ
रोजयत् m. n. रोजयन्ती f.

शानच् कर्मणि
रोज्यमान m. n. रोज्यमाना f.

लुडादेश पर
रोजयिष्यत् m. n. रोजयिष्यन्ती f.

तव्य
रोजयितव्य m. n. रोजयितव्या f.

यत्
रोज्य m. n. रोज्या f.

अनीयर्
रोजनीय m. n. रोजनीया f.

अव्यय

तुमुन्
रोजयितुम्

क्त्वा
रोजयित्वा

ल्यप्
॰रोजय्य

लिट्
रोजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria