Declension table of ?rojayiṣyat

Deva

NeuterSingularDualPlural
Nominativerojayiṣyat rojayiṣyantī rojayiṣyatī rojayiṣyanti
Vocativerojayiṣyat rojayiṣyantī rojayiṣyatī rojayiṣyanti
Accusativerojayiṣyat rojayiṣyantī rojayiṣyatī rojayiṣyanti
Instrumentalrojayiṣyatā rojayiṣyadbhyām rojayiṣyadbhiḥ
Dativerojayiṣyate rojayiṣyadbhyām rojayiṣyadbhyaḥ
Ablativerojayiṣyataḥ rojayiṣyadbhyām rojayiṣyadbhyaḥ
Genitiverojayiṣyataḥ rojayiṣyatoḥ rojayiṣyatām
Locativerojayiṣyati rojayiṣyatoḥ rojayiṣyatsu

Adverb -rojayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria