Declension table of ?rojita

Deva

MasculineSingularDualPlural
Nominativerojitaḥ rojitau rojitāḥ
Vocativerojita rojitau rojitāḥ
Accusativerojitam rojitau rojitān
Instrumentalrojitena rojitābhyām rojitaiḥ rojitebhiḥ
Dativerojitāya rojitābhyām rojitebhyaḥ
Ablativerojitāt rojitābhyām rojitebhyaḥ
Genitiverojitasya rojitayoḥ rojitānām
Locativerojite rojitayoḥ rojiteṣu

Compound rojita -

Adverb -rojitam -rojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria