Declension table of ?rojitavatī

Deva

FeminineSingularDualPlural
Nominativerojitavatī rojitavatyau rojitavatyaḥ
Vocativerojitavati rojitavatyau rojitavatyaḥ
Accusativerojitavatīm rojitavatyau rojitavatīḥ
Instrumentalrojitavatyā rojitavatībhyām rojitavatībhiḥ
Dativerojitavatyai rojitavatībhyām rojitavatībhyaḥ
Ablativerojitavatyāḥ rojitavatībhyām rojitavatībhyaḥ
Genitiverojitavatyāḥ rojitavatyoḥ rojitavatīnām
Locativerojitavatyām rojitavatyoḥ rojitavatīṣu

Compound rojitavati - rojitavatī -

Adverb -rojitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria