Declension table of ?rojita

Deva

NeuterSingularDualPlural
Nominativerojitam rojite rojitāni
Vocativerojita rojite rojitāni
Accusativerojitam rojite rojitāni
Instrumentalrojitena rojitābhyām rojitaiḥ
Dativerojitāya rojitābhyām rojitebhyaḥ
Ablativerojitāt rojitābhyām rojitebhyaḥ
Genitiverojitasya rojitayoḥ rojitānām
Locativerojite rojitayoḥ rojiteṣu

Compound rojita -

Adverb -rojitam -rojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria