Conjugation tables of ?ruṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstruṃśāmi ruṃśāvaḥ ruṃśāmaḥ
Secondruṃśasi ruṃśathaḥ ruṃśatha
Thirdruṃśati ruṃśataḥ ruṃśanti


MiddleSingularDualPlural
Firstruṃśe ruṃśāvahe ruṃśāmahe
Secondruṃśase ruṃśethe ruṃśadhve
Thirdruṃśate ruṃśete ruṃśante


PassiveSingularDualPlural
Firstruṃśye ruṃśyāvahe ruṃśyāmahe
Secondruṃśyase ruṃśyethe ruṃśyadhve
Thirdruṃśyate ruṃśyete ruṃśyante


Imperfect

ActiveSingularDualPlural
Firstaruṃśam aruṃśāva aruṃśāma
Secondaruṃśaḥ aruṃśatam aruṃśata
Thirdaruṃśat aruṃśatām aruṃśan


MiddleSingularDualPlural
Firstaruṃśe aruṃśāvahi aruṃśāmahi
Secondaruṃśathāḥ aruṃśethām aruṃśadhvam
Thirdaruṃśata aruṃśetām aruṃśanta


PassiveSingularDualPlural
Firstaruṃśye aruṃśyāvahi aruṃśyāmahi
Secondaruṃśyathāḥ aruṃśyethām aruṃśyadhvam
Thirdaruṃśyata aruṃśyetām aruṃśyanta


Optative

ActiveSingularDualPlural
Firstruṃśeyam ruṃśeva ruṃśema
Secondruṃśeḥ ruṃśetam ruṃśeta
Thirdruṃśet ruṃśetām ruṃśeyuḥ


MiddleSingularDualPlural
Firstruṃśeya ruṃśevahi ruṃśemahi
Secondruṃśethāḥ ruṃśeyāthām ruṃśedhvam
Thirdruṃśeta ruṃśeyātām ruṃśeran


PassiveSingularDualPlural
Firstruṃśyeya ruṃśyevahi ruṃśyemahi
Secondruṃśyethāḥ ruṃśyeyāthām ruṃśyedhvam
Thirdruṃśyeta ruṃśyeyātām ruṃśyeran


Imperative

ActiveSingularDualPlural
Firstruṃśāni ruṃśāva ruṃśāma
Secondruṃśa ruṃśatam ruṃśata
Thirdruṃśatu ruṃśatām ruṃśantu


MiddleSingularDualPlural
Firstruṃśai ruṃśāvahai ruṃśāmahai
Secondruṃśasva ruṃśethām ruṃśadhvam
Thirdruṃśatām ruṃśetām ruṃśantām


PassiveSingularDualPlural
Firstruṃśyai ruṃśyāvahai ruṃśyāmahai
Secondruṃśyasva ruṃśyethām ruṃśyadhvam
Thirdruṃśyatām ruṃśyetām ruṃśyantām


Future

ActiveSingularDualPlural
Firstruṃśiṣyāmi ruṃśiṣyāvaḥ ruṃśiṣyāmaḥ
Secondruṃśiṣyasi ruṃśiṣyathaḥ ruṃśiṣyatha
Thirdruṃśiṣyati ruṃśiṣyataḥ ruṃśiṣyanti


MiddleSingularDualPlural
Firstruṃśiṣye ruṃśiṣyāvahe ruṃśiṣyāmahe
Secondruṃśiṣyase ruṃśiṣyethe ruṃśiṣyadhve
Thirdruṃśiṣyate ruṃśiṣyete ruṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstruṃśitāsmi ruṃśitāsvaḥ ruṃśitāsmaḥ
Secondruṃśitāsi ruṃśitāsthaḥ ruṃśitāstha
Thirdruṃśitā ruṃśitārau ruṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstruruṃśa ruruṃśiva ruruṃśima
Secondruruṃśitha ruruṃśathuḥ ruruṃśa
Thirdruruṃśa ruruṃśatuḥ ruruṃśuḥ


MiddleSingularDualPlural
Firstruruṃśe ruruṃśivahe ruruṃśimahe
Secondruruṃśiṣe ruruṃśāthe ruruṃśidhve
Thirdruruṃśe ruruṃśāte ruruṃśire


Benedictive

ActiveSingularDualPlural
Firstruṃśyāsam ruṃśyāsva ruṃśyāsma
Secondruṃśyāḥ ruṃśyāstam ruṃśyāsta
Thirdruṃśyāt ruṃśyāstām ruṃśyāsuḥ

Participles

Past Passive Participle
ruṃśita m. n. ruṃśitā f.

Past Active Participle
ruṃśitavat m. n. ruṃśitavatī f.

Present Active Participle
ruṃśat m. n. ruṃśantī f.

Present Middle Participle
ruṃśamāna m. n. ruṃśamānā f.

Present Passive Participle
ruṃśyamāna m. n. ruṃśyamānā f.

Future Active Participle
ruṃśiṣyat m. n. ruṃśiṣyantī f.

Future Middle Participle
ruṃśiṣyamāṇa m. n. ruṃśiṣyamāṇā f.

Future Passive Participle
ruṃśitavya m. n. ruṃśitavyā f.

Future Passive Participle
ruṃśya m. n. ruṃśyā f.

Future Passive Participle
ruṃśanīya m. n. ruṃśanīyā f.

Perfect Active Participle
ruruṃśvas m. n. ruruṃśuṣī f.

Perfect Middle Participle
ruruṃśāna m. n. ruruṃśānā f.

Indeclinable forms

Infinitive
ruṃśitum

Absolutive
ruṃśitvā

Absolutive
-ruṃśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria