Conjugation tables of ?ruṃś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
ruṃśāmi
ruṃśāvaḥ
ruṃśāmaḥ
Second
ruṃśasi
ruṃśathaḥ
ruṃśatha
Third
ruṃśati
ruṃśataḥ
ruṃśanti
Middle
Singular
Dual
Plural
First
ruṃśe
ruṃśāvahe
ruṃśāmahe
Second
ruṃśase
ruṃśethe
ruṃśadhve
Third
ruṃśate
ruṃśete
ruṃśante
Passive
Singular
Dual
Plural
First
ruṃśye
ruṃśyāvahe
ruṃśyāmahe
Second
ruṃśyase
ruṃśyethe
ruṃśyadhve
Third
ruṃśyate
ruṃśyete
ruṃśyante
Imperfect
Active
Singular
Dual
Plural
First
aruṃśam
aruṃśāva
aruṃśāma
Second
aruṃśaḥ
aruṃśatam
aruṃśata
Third
aruṃśat
aruṃśatām
aruṃśan
Middle
Singular
Dual
Plural
First
aruṃśe
aruṃśāvahi
aruṃśāmahi
Second
aruṃśathāḥ
aruṃśethām
aruṃśadhvam
Third
aruṃśata
aruṃśetām
aruṃśanta
Passive
Singular
Dual
Plural
First
aruṃśye
aruṃśyāvahi
aruṃśyāmahi
Second
aruṃśyathāḥ
aruṃśyethām
aruṃśyadhvam
Third
aruṃśyata
aruṃśyetām
aruṃśyanta
Optative
Active
Singular
Dual
Plural
First
ruṃśeyam
ruṃśeva
ruṃśema
Second
ruṃśeḥ
ruṃśetam
ruṃśeta
Third
ruṃśet
ruṃśetām
ruṃśeyuḥ
Middle
Singular
Dual
Plural
First
ruṃśeya
ruṃśevahi
ruṃśemahi
Second
ruṃśethāḥ
ruṃśeyāthām
ruṃśedhvam
Third
ruṃśeta
ruṃśeyātām
ruṃśeran
Passive
Singular
Dual
Plural
First
ruṃśyeya
ruṃśyevahi
ruṃśyemahi
Second
ruṃśyethāḥ
ruṃśyeyāthām
ruṃśyedhvam
Third
ruṃśyeta
ruṃśyeyātām
ruṃśyeran
Imperative
Active
Singular
Dual
Plural
First
ruṃśāni
ruṃśāva
ruṃśāma
Second
ruṃśa
ruṃśatam
ruṃśata
Third
ruṃśatu
ruṃśatām
ruṃśantu
Middle
Singular
Dual
Plural
First
ruṃśai
ruṃśāvahai
ruṃśāmahai
Second
ruṃśasva
ruṃśethām
ruṃśadhvam
Third
ruṃśatām
ruṃśetām
ruṃśantām
Passive
Singular
Dual
Plural
First
ruṃśyai
ruṃśyāvahai
ruṃśyāmahai
Second
ruṃśyasva
ruṃśyethām
ruṃśyadhvam
Third
ruṃśyatām
ruṃśyetām
ruṃśyantām
Future
Active
Singular
Dual
Plural
First
ruṃśiṣyāmi
ruṃśiṣyāvaḥ
ruṃśiṣyāmaḥ
Second
ruṃśiṣyasi
ruṃśiṣyathaḥ
ruṃśiṣyatha
Third
ruṃśiṣyati
ruṃśiṣyataḥ
ruṃśiṣyanti
Middle
Singular
Dual
Plural
First
ruṃśiṣye
ruṃśiṣyāvahe
ruṃśiṣyāmahe
Second
ruṃśiṣyase
ruṃśiṣyethe
ruṃśiṣyadhve
Third
ruṃśiṣyate
ruṃśiṣyete
ruṃśiṣyante
Future2
Active
Singular
Dual
Plural
First
ruṃśitāsmi
ruṃśitāsvaḥ
ruṃśitāsmaḥ
Second
ruṃśitāsi
ruṃśitāsthaḥ
ruṃśitāstha
Third
ruṃśitā
ruṃśitārau
ruṃśitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ruruṃśa
ruruṃśiva
ruruṃśima
Second
ruruṃśitha
ruruṃśathuḥ
ruruṃśa
Third
ruruṃśa
ruruṃśatuḥ
ruruṃśuḥ
Middle
Singular
Dual
Plural
First
ruruṃśe
ruruṃśivahe
ruruṃśimahe
Second
ruruṃśiṣe
ruruṃśāthe
ruruṃśidhve
Third
ruruṃśe
ruruṃśāte
ruruṃśire
Benedictive
Active
Singular
Dual
Plural
First
ruṃśyāsam
ruṃśyāsva
ruṃśyāsma
Second
ruṃśyāḥ
ruṃśyāstam
ruṃśyāsta
Third
ruṃśyāt
ruṃśyāstām
ruṃśyāsuḥ
Participles
Past Passive Participle
ruṃśita
m.
n.
ruṃśitā
f.
Past Active Participle
ruṃśitavat
m.
n.
ruṃśitavatī
f.
Present Active Participle
ruṃśat
m.
n.
ruṃśantī
f.
Present Middle Participle
ruṃśamāna
m.
n.
ruṃśamānā
f.
Present Passive Participle
ruṃśyamāna
m.
n.
ruṃśyamānā
f.
Future Active Participle
ruṃśiṣyat
m.
n.
ruṃśiṣyantī
f.
Future Middle Participle
ruṃśiṣyamāṇa
m.
n.
ruṃśiṣyamāṇā
f.
Future Passive Participle
ruṃśitavya
m.
n.
ruṃśitavyā
f.
Future Passive Participle
ruṃśya
m.
n.
ruṃśyā
f.
Future Passive Participle
ruṃśanīya
m.
n.
ruṃśanīyā
f.
Perfect Active Participle
ruruṃśvas
m.
n.
ruruṃśuṣī
f.
Perfect Middle Participle
ruruṃśāna
m.
n.
ruruṃśānā
f.
Indeclinable forms
Infinitive
ruṃśitum
Absolutive
ruṃśitvā
Absolutive
-ruṃśya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025