Declension table of ?ruṃśitavya

Deva

NeuterSingularDualPlural
Nominativeruṃśitavyam ruṃśitavye ruṃśitavyāni
Vocativeruṃśitavya ruṃśitavye ruṃśitavyāni
Accusativeruṃśitavyam ruṃśitavye ruṃśitavyāni
Instrumentalruṃśitavyena ruṃśitavyābhyām ruṃśitavyaiḥ
Dativeruṃśitavyāya ruṃśitavyābhyām ruṃśitavyebhyaḥ
Ablativeruṃśitavyāt ruṃśitavyābhyām ruṃśitavyebhyaḥ
Genitiveruṃśitavyasya ruṃśitavyayoḥ ruṃśitavyānām
Locativeruṃśitavye ruṃśitavyayoḥ ruṃśitavyeṣu

Compound ruṃśitavya -

Adverb -ruṃśitavyam -ruṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria