Declension table of ?ruṃśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeruṃśiṣyamāṇam ruṃśiṣyamāṇe ruṃśiṣyamāṇāni
Vocativeruṃśiṣyamāṇa ruṃśiṣyamāṇe ruṃśiṣyamāṇāni
Accusativeruṃśiṣyamāṇam ruṃśiṣyamāṇe ruṃśiṣyamāṇāni
Instrumentalruṃśiṣyamāṇena ruṃśiṣyamāṇābhyām ruṃśiṣyamāṇaiḥ
Dativeruṃśiṣyamāṇāya ruṃśiṣyamāṇābhyām ruṃśiṣyamāṇebhyaḥ
Ablativeruṃśiṣyamāṇāt ruṃśiṣyamāṇābhyām ruṃśiṣyamāṇebhyaḥ
Genitiveruṃśiṣyamāṇasya ruṃśiṣyamāṇayoḥ ruṃśiṣyamāṇānām
Locativeruṃśiṣyamāṇe ruṃśiṣyamāṇayoḥ ruṃśiṣyamāṇeṣu

Compound ruṃśiṣyamāṇa -

Adverb -ruṃśiṣyamāṇam -ruṃśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria