Declension table of ?ruruṃśānā

Deva

FeminineSingularDualPlural
Nominativeruruṃśānā ruruṃśāne ruruṃśānāḥ
Vocativeruruṃśāne ruruṃśāne ruruṃśānāḥ
Accusativeruruṃśānām ruruṃśāne ruruṃśānāḥ
Instrumentalruruṃśānayā ruruṃśānābhyām ruruṃśānābhiḥ
Dativeruruṃśānāyai ruruṃśānābhyām ruruṃśānābhyaḥ
Ablativeruruṃśānāyāḥ ruruṃśānābhyām ruruṃśānābhyaḥ
Genitiveruruṃśānāyāḥ ruruṃśānayoḥ ruruṃśānānām
Locativeruruṃśānāyām ruruṃśānayoḥ ruruṃśānāsu

Adverb -ruruṃśānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria