Declension table of ?ruruṃśvas

Deva

NeuterSingularDualPlural
Nominativeruruṃśvat ruruṃśuṣī ruruṃśvāṃsi
Vocativeruruṃśvat ruruṃśuṣī ruruṃśvāṃsi
Accusativeruruṃśvat ruruṃśuṣī ruruṃśvāṃsi
Instrumentalruruṃśuṣā ruruṃśvadbhyām ruruṃśvadbhiḥ
Dativeruruṃśuṣe ruruṃśvadbhyām ruruṃśvadbhyaḥ
Ablativeruruṃśuṣaḥ ruruṃśvadbhyām ruruṃśvadbhyaḥ
Genitiveruruṃśuṣaḥ ruruṃśuṣoḥ ruruṃśuṣām
Locativeruruṃśuṣi ruruṃśuṣoḥ ruruṃśvatsu

Compound ruruṃśvat -

Adverb -ruruṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria