Declension table of ?ruṃśamāna

Deva

MasculineSingularDualPlural
Nominativeruṃśamānaḥ ruṃśamānau ruṃśamānāḥ
Vocativeruṃśamāna ruṃśamānau ruṃśamānāḥ
Accusativeruṃśamānam ruṃśamānau ruṃśamānān
Instrumentalruṃśamānena ruṃśamānābhyām ruṃśamānaiḥ ruṃśamānebhiḥ
Dativeruṃśamānāya ruṃśamānābhyām ruṃśamānebhyaḥ
Ablativeruṃśamānāt ruṃśamānābhyām ruṃśamānebhyaḥ
Genitiveruṃśamānasya ruṃśamānayoḥ ruṃśamānānām
Locativeruṃśamāne ruṃśamānayoḥ ruṃśamāneṣu

Compound ruṃśamāna -

Adverb -ruṃśamānam -ruṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria