Declension table of ?ruṃśitavat

Deva

MasculineSingularDualPlural
Nominativeruṃśitavān ruṃśitavantau ruṃśitavantaḥ
Vocativeruṃśitavan ruṃśitavantau ruṃśitavantaḥ
Accusativeruṃśitavantam ruṃśitavantau ruṃśitavataḥ
Instrumentalruṃśitavatā ruṃśitavadbhyām ruṃśitavadbhiḥ
Dativeruṃśitavate ruṃśitavadbhyām ruṃśitavadbhyaḥ
Ablativeruṃśitavataḥ ruṃśitavadbhyām ruṃśitavadbhyaḥ
Genitiveruṃśitavataḥ ruṃśitavatoḥ ruṃśitavatām
Locativeruṃśitavati ruṃśitavatoḥ ruṃśitavatsu

Compound ruṃśitavat -

Adverb -ruṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria