Declension table of ?ruṃśitavyā

Deva

FeminineSingularDualPlural
Nominativeruṃśitavyā ruṃśitavye ruṃśitavyāḥ
Vocativeruṃśitavye ruṃśitavye ruṃśitavyāḥ
Accusativeruṃśitavyām ruṃśitavye ruṃśitavyāḥ
Instrumentalruṃśitavyayā ruṃśitavyābhyām ruṃśitavyābhiḥ
Dativeruṃśitavyāyai ruṃśitavyābhyām ruṃśitavyābhyaḥ
Ablativeruṃśitavyāyāḥ ruṃśitavyābhyām ruṃśitavyābhyaḥ
Genitiveruṃśitavyāyāḥ ruṃśitavyayoḥ ruṃśitavyānām
Locativeruṃśitavyāyām ruṃśitavyayoḥ ruṃśitavyāsu

Adverb -ruṃśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria