Declension table of ?ruṃśitavatī

Deva

FeminineSingularDualPlural
Nominativeruṃśitavatī ruṃśitavatyau ruṃśitavatyaḥ
Vocativeruṃśitavati ruṃśitavatyau ruṃśitavatyaḥ
Accusativeruṃśitavatīm ruṃśitavatyau ruṃśitavatīḥ
Instrumentalruṃśitavatyā ruṃśitavatībhyām ruṃśitavatībhiḥ
Dativeruṃśitavatyai ruṃśitavatībhyām ruṃśitavatībhyaḥ
Ablativeruṃśitavatyāḥ ruṃśitavatībhyām ruṃśitavatībhyaḥ
Genitiveruṃśitavatyāḥ ruṃśitavatyoḥ ruṃśitavatīnām
Locativeruṃśitavatyām ruṃśitavatyoḥ ruṃśitavatīṣu

Compound ruṃśitavati - ruṃśitavatī -

Adverb -ruṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria