Declension table of ?ruṃśamāna

Deva

NeuterSingularDualPlural
Nominativeruṃśamānam ruṃśamāne ruṃśamānāni
Vocativeruṃśamāna ruṃśamāne ruṃśamānāni
Accusativeruṃśamānam ruṃśamāne ruṃśamānāni
Instrumentalruṃśamānena ruṃśamānābhyām ruṃśamānaiḥ
Dativeruṃśamānāya ruṃśamānābhyām ruṃśamānebhyaḥ
Ablativeruṃśamānāt ruṃśamānābhyām ruṃśamānebhyaḥ
Genitiveruṃśamānasya ruṃśamānayoḥ ruṃśamānānām
Locativeruṃśamāne ruṃśamānayoḥ ruṃśamāneṣu

Compound ruṃśamāna -

Adverb -ruṃśamānam -ruṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria