Declension table of ?ruruṃśāna

Deva

NeuterSingularDualPlural
Nominativeruruṃśānam ruruṃśāne ruruṃśānāni
Vocativeruruṃśāna ruruṃśāne ruruṃśānāni
Accusativeruruṃśānam ruruṃśāne ruruṃśānāni
Instrumentalruruṃśānena ruruṃśānābhyām ruruṃśānaiḥ
Dativeruruṃśānāya ruruṃśānābhyām ruruṃśānebhyaḥ
Ablativeruruṃśānāt ruruṃśānābhyām ruruṃśānebhyaḥ
Genitiveruruṃśānasya ruruṃśānayoḥ ruruṃśānānām
Locativeruruṃśāne ruruṃśānayoḥ ruruṃśāneṣu

Compound ruruṃśāna -

Adverb -ruruṃśānam -ruruṃśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria