Conjugation tables of ran

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstranāmi ranāvaḥ ranāmaḥ
Secondranasi ranathaḥ ranatha
Thirdranati ranataḥ rananti


MiddleSingularDualPlural
Firstrane ranāvahe ranāmahe
Secondranase ranethe ranadhve
Thirdranate ranete ranante


PassiveSingularDualPlural
Firstranye ranyāvahe ranyāmahe
Secondranyase ranyethe ranyadhve
Thirdranyate ranyete ranyante


Imperfect

ActiveSingularDualPlural
Firstaranam aranāva aranāma
Secondaranaḥ aranatam aranata
Thirdaranat aranatām aranan


MiddleSingularDualPlural
Firstarane aranāvahi aranāmahi
Secondaranathāḥ aranethām aranadhvam
Thirdaranata aranetām arananta


PassiveSingularDualPlural
Firstaranye aranyāvahi aranyāmahi
Secondaranyathāḥ aranyethām aranyadhvam
Thirdaranyata aranyetām aranyanta


Optative

ActiveSingularDualPlural
Firstraneyam raneva ranema
Secondraneḥ ranetam raneta
Thirdranet ranetām raneyuḥ


MiddleSingularDualPlural
Firstraneya ranevahi ranemahi
Secondranethāḥ raneyāthām ranedhvam
Thirdraneta raneyātām raneran


PassiveSingularDualPlural
Firstranyeya ranyevahi ranyemahi
Secondranyethāḥ ranyeyāthām ranyedhvam
Thirdranyeta ranyeyātām ranyeran


Imperative

ActiveSingularDualPlural
Firstranāni ranāva ranāma
Secondrana ranatam ranata
Thirdranatu ranatām ranantu


MiddleSingularDualPlural
Firstranai ranāvahai ranāmahai
Secondranasva ranethām ranadhvam
Thirdranatām ranetām ranantām


PassiveSingularDualPlural
Firstranyai ranyāvahai ranyāmahai
Secondranyasva ranyethām ranyadhvam
Thirdranyatām ranyetām ranyantām


Future

ActiveSingularDualPlural
Firstraniṣyāmi raniṣyāvaḥ raniṣyāmaḥ
Secondraniṣyasi raniṣyathaḥ raniṣyatha
Thirdraniṣyati raniṣyataḥ raniṣyanti


MiddleSingularDualPlural
Firstraniṣye raniṣyāvahe raniṣyāmahe
Secondraniṣyase raniṣyethe raniṣyadhve
Thirdraniṣyate raniṣyete raniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstranitāsmi ranitāsvaḥ ranitāsmaḥ
Secondranitāsi ranitāsthaḥ ranitāstha
Thirdranitā ranitārau ranitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāna rarana reniva renima
Secondrenitha rarantha renathuḥ rena
Thirdrarāna renatuḥ renuḥ


MiddleSingularDualPlural
Firstrene renivahe renimahe
Secondreniṣe renāthe renidhve
Thirdrene renāte renire


Benedictive

ActiveSingularDualPlural
Firstraṇyāsam raṇyāsva raṇyāsma
Secondraṇyāḥ raṇyāstam raṇyāsta
Thirdraṇyāt raṇyāstām raṇyāsuḥ

Participles

Past Passive Participle
ranta m. n. rantā f.

Past Active Participle
rantavat m. n. rantavatī f.

Present Active Participle
ranat m. n. ranantī f.

Present Middle Participle
ranamāna m. n. ranamānā f.

Present Passive Participle
ranyamāna m. n. ranyamānā f.

Future Active Participle
raniṣyat m. n. raniṣyantī f.

Future Middle Participle
raniṣyamāṇa m. n. raniṣyamāṇā f.

Future Passive Participle
ranitavya m. n. ranitavyā f.

Future Passive Participle
rāṇya m. n. rāṇyā f.

Future Passive Participle
rananīya m. n. rananīyā f.

Perfect Active Participle
renivas m. n. renuṣī f.

Perfect Middle Participle
renāna m. n. renānā f.

Indeclinable forms

Infinitive
ranitum

Absolutive
rantvā

Absolutive
-raṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria