Declension table of ?ranyamāna

Deva

MasculineSingularDualPlural
Nominativeranyamānaḥ ranyamānau ranyamānāḥ
Vocativeranyamāna ranyamānau ranyamānāḥ
Accusativeranyamānam ranyamānau ranyamānān
Instrumentalranyamānena ranyamānābhyām ranyamānaiḥ ranyamānebhiḥ
Dativeranyamānāya ranyamānābhyām ranyamānebhyaḥ
Ablativeranyamānāt ranyamānābhyām ranyamānebhyaḥ
Genitiveranyamānasya ranyamānayoḥ ranyamānānām
Locativeranyamāne ranyamānayoḥ ranyamāneṣu

Compound ranyamāna -

Adverb -ranyamānam -ranyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria