Declension table of ?renivas

Deva

NeuterSingularDualPlural
Nominativerenivat renuṣī renivāṃsi
Vocativerenivat renuṣī renivāṃsi
Accusativerenivat renuṣī renivāṃsi
Instrumentalrenuṣā renivadbhyām renivadbhiḥ
Dativerenuṣe renivadbhyām renivadbhyaḥ
Ablativerenuṣaḥ renivadbhyām renivadbhyaḥ
Genitiverenuṣaḥ renuṣoḥ renuṣām
Locativerenuṣi renuṣoḥ renivatsu

Compound renivat -

Adverb -renivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria