Declension table of ?ranamāna

Deva

MasculineSingularDualPlural
Nominativeranamānaḥ ranamānau ranamānāḥ
Vocativeranamāna ranamānau ranamānāḥ
Accusativeranamānam ranamānau ranamānān
Instrumentalranamānena ranamānābhyām ranamānaiḥ ranamānebhiḥ
Dativeranamānāya ranamānābhyām ranamānebhyaḥ
Ablativeranamānāt ranamānābhyām ranamānebhyaḥ
Genitiveranamānasya ranamānayoḥ ranamānānām
Locativeranamāne ranamānayoḥ ranamāneṣu

Compound ranamāna -

Adverb -ranamānam -ranamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria