Declension table of ?raniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraniṣyamāṇā raniṣyamāṇe raniṣyamāṇāḥ
Vocativeraniṣyamāṇe raniṣyamāṇe raniṣyamāṇāḥ
Accusativeraniṣyamāṇām raniṣyamāṇe raniṣyamāṇāḥ
Instrumentalraniṣyamāṇayā raniṣyamāṇābhyām raniṣyamāṇābhiḥ
Dativeraniṣyamāṇāyai raniṣyamāṇābhyām raniṣyamāṇābhyaḥ
Ablativeraniṣyamāṇāyāḥ raniṣyamāṇābhyām raniṣyamāṇābhyaḥ
Genitiveraniṣyamāṇāyāḥ raniṣyamāṇayoḥ raniṣyamāṇānām
Locativeraniṣyamāṇāyām raniṣyamāṇayoḥ raniṣyamāṇāsu

Adverb -raniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria