Declension table of ?rananīya

Deva

MasculineSingularDualPlural
Nominativerananīyaḥ rananīyau rananīyāḥ
Vocativerananīya rananīyau rananīyāḥ
Accusativerananīyam rananīyau rananīyān
Instrumentalrananīyena rananīyābhyām rananīyaiḥ rananīyebhiḥ
Dativerananīyāya rananīyābhyām rananīyebhyaḥ
Ablativerananīyāt rananīyābhyām rananīyebhyaḥ
Genitiverananīyasya rananīyayoḥ rananīyānām
Locativerananīye rananīyayoḥ rananīyeṣu

Compound rananīya -

Adverb -rananīyam -rananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria