Declension table of ?ranantī

Deva

FeminineSingularDualPlural
Nominativeranantī ranantyau ranantyaḥ
Vocativerananti ranantyau ranantyaḥ
Accusativeranantīm ranantyau ranantīḥ
Instrumentalranantyā ranantībhyām ranantībhiḥ
Dativeranantyai ranantībhyām ranantībhyaḥ
Ablativeranantyāḥ ranantībhyām ranantībhyaḥ
Genitiveranantyāḥ ranantyoḥ ranantīnām
Locativeranantyām ranantyoḥ ranantīṣu

Compound rananti - ranantī -

Adverb -rananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria