Declension table of ?raniṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raniṣyamāṇaḥ | raniṣyamāṇau | raniṣyamāṇāḥ |
Vocative | raniṣyamāṇa | raniṣyamāṇau | raniṣyamāṇāḥ |
Accusative | raniṣyamāṇam | raniṣyamāṇau | raniṣyamāṇān |
Instrumental | raniṣyamāṇena | raniṣyamāṇābhyām | raniṣyamāṇaiḥ raniṣyamāṇebhiḥ |
Dative | raniṣyamāṇāya | raniṣyamāṇābhyām | raniṣyamāṇebhyaḥ |
Ablative | raniṣyamāṇāt | raniṣyamāṇābhyām | raniṣyamāṇebhyaḥ |
Genitive | raniṣyamāṇasya | raniṣyamāṇayoḥ | raniṣyamāṇānām |
Locative | raniṣyamāṇe | raniṣyamāṇayoḥ | raniṣyamāṇeṣu |