Declension table of ?raniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeraniṣyamāṇaḥ raniṣyamāṇau raniṣyamāṇāḥ
Vocativeraniṣyamāṇa raniṣyamāṇau raniṣyamāṇāḥ
Accusativeraniṣyamāṇam raniṣyamāṇau raniṣyamāṇān
Instrumentalraniṣyamāṇena raniṣyamāṇābhyām raniṣyamāṇaiḥ raniṣyamāṇebhiḥ
Dativeraniṣyamāṇāya raniṣyamāṇābhyām raniṣyamāṇebhyaḥ
Ablativeraniṣyamāṇāt raniṣyamāṇābhyām raniṣyamāṇebhyaḥ
Genitiveraniṣyamāṇasya raniṣyamāṇayoḥ raniṣyamāṇānām
Locativeraniṣyamāṇe raniṣyamāṇayoḥ raniṣyamāṇeṣu

Compound raniṣyamāṇa -

Adverb -raniṣyamāṇam -raniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria