Declension table of ?rantavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rantavat | rantavantī rantavatī | rantavanti |
Vocative | rantavat | rantavantī rantavatī | rantavanti |
Accusative | rantavat | rantavantī rantavatī | rantavanti |
Instrumental | rantavatā | rantavadbhyām | rantavadbhiḥ |
Dative | rantavate | rantavadbhyām | rantavadbhyaḥ |
Ablative | rantavataḥ | rantavadbhyām | rantavadbhyaḥ |
Genitive | rantavataḥ | rantavatoḥ | rantavatām |
Locative | rantavati | rantavatoḥ | rantavatsu |