Declension table of ?ranyamāna

Deva

NeuterSingularDualPlural
Nominativeranyamānam ranyamāne ranyamānāni
Vocativeranyamāna ranyamāne ranyamānāni
Accusativeranyamānam ranyamāne ranyamānāni
Instrumentalranyamānena ranyamānābhyām ranyamānaiḥ
Dativeranyamānāya ranyamānābhyām ranyamānebhyaḥ
Ablativeranyamānāt ranyamānābhyām ranyamānebhyaḥ
Genitiveranyamānasya ranyamānayoḥ ranyamānānām
Locativeranyamāne ranyamānayoḥ ranyamāneṣu

Compound ranyamāna -

Adverb -ranyamānam -ranyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria