Conjugation tables of ?rās
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rāsmi
rāsvaḥ
rāsmaḥ
Second
rāḥsi
rāsthaḥ
rāstha
Third
rāsti
rāstaḥ
rāsanti
Middle
Singular
Dual
Plural
First
rāse
rāsvahe
rāsmahe
Second
rāḥse
rāsāthe
rāsdhve
Third
rāste
rāsāte
rāsate
Passive
Singular
Dual
Plural
First
rāsye
rāsyāvahe
rāsyāmahe
Second
rāsyase
rāsyethe
rāsyadhve
Third
rāsyate
rāsyete
rāsyante
Imperfect
Active
Singular
Dual
Plural
First
arāsam
arāsva
arāsma
Second
arāḥ
arāstam
arāsta
Third
arāt
arāstām
arāsan
Middle
Singular
Dual
Plural
First
arāsi
arāsvahi
arāsmahi
Second
arāsthāḥ
arāsāthām
arāsdhvam
Third
arāsta
arāsātām
arāsata
Passive
Singular
Dual
Plural
First
arāsye
arāsyāvahi
arāsyāmahi
Second
arāsyathāḥ
arāsyethām
arāsyadhvam
Third
arāsyata
arāsyetām
arāsyanta
Optative
Active
Singular
Dual
Plural
First
rāsyām
rāsyāva
rāsyāma
Second
rāsyāḥ
rāsyātam
rāsyāta
Third
rāsyāt
rāsyātām
rāsyuḥ
Middle
Singular
Dual
Plural
First
rāsīya
rāsīvahi
rāsīmahi
Second
rāsīthāḥ
rāsīyāthām
rāsīdhvam
Third
rāsīta
rāsīyātām
rāsīran
Passive
Singular
Dual
Plural
First
rāsyeya
rāsyevahi
rāsyemahi
Second
rāsyethāḥ
rāsyeyāthām
rāsyedhvam
Third
rāsyeta
rāsyeyātām
rāsyeran
Imperative
Active
Singular
Dual
Plural
First
rāsāni
rāsāva
rāsāma
Second
rāsdhi
rāstam
rāsta
Third
rāstu
rāstām
rāsantu
Middle
Singular
Dual
Plural
First
rāsai
rāsāvahai
rāsāmahai
Second
rāḥsva
rāsāthām
rāsdhvam
Third
rāstām
rāsātām
rāsatām
Passive
Singular
Dual
Plural
First
rāsyai
rāsyāvahai
rāsyāmahai
Second
rāsyasva
rāsyethām
rāsyadhvam
Third
rāsyatām
rāsyetām
rāsyantām
Future
Active
Singular
Dual
Plural
First
rāsiṣyāmi
rāsiṣyāvaḥ
rāsiṣyāmaḥ
Second
rāsiṣyasi
rāsiṣyathaḥ
rāsiṣyatha
Third
rāsiṣyati
rāsiṣyataḥ
rāsiṣyanti
Middle
Singular
Dual
Plural
First
rāsiṣye
rāsiṣyāvahe
rāsiṣyāmahe
Second
rāsiṣyase
rāsiṣyethe
rāsiṣyadhve
Third
rāsiṣyate
rāsiṣyete
rāsiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
rāsitāsmi
rāsitāsvaḥ
rāsitāsmaḥ
Second
rāsitāsi
rāsitāsthaḥ
rāsitāstha
Third
rāsitā
rāsitārau
rāsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rarāsa
rarāsiva
rarāsima
Second
rarāsitha
rarāsathuḥ
rarāsa
Third
rarāsa
rarāsatuḥ
rarāsuḥ
Middle
Singular
Dual
Plural
First
rarāse
rarāsivahe
rarāsimahe
Second
rarāsiṣe
rarāsāthe
rarāsidhve
Third
rarāse
rarāsāte
rarāsire
Benedictive
Active
Singular
Dual
Plural
First
rāsyāsam
rāsyāsva
rāsyāsma
Second
rāsyāḥ
rāsyāstam
rāsyāsta
Third
rāsyāt
rāsyāstām
rāsyāsuḥ
Participles
Past Passive Participle
rāsta
m.
n.
rāstā
f.
Past Active Participle
rāstavat
m.
n.
rāstavatī
f.
Present Active Participle
rāsat
m.
n.
rāsatī
f.
Present Middle Participle
rāsāna
m.
n.
rāsānā
f.
Present Passive Participle
rāsyamāna
m.
n.
rāsyamānā
f.
Future Active Participle
rāsiṣyat
m.
n.
rāsiṣyantī
f.
Future Middle Participle
rāsiṣyamāṇa
m.
n.
rāsiṣyamāṇā
f.
Future Passive Participle
rāsitavya
m.
n.
rāsitavyā
f.
Future Passive Participle
rāsya
m.
n.
rāsyā
f.
Future Passive Participle
rāsanīya
m.
n.
rāsanīyā
f.
Perfect Active Participle
rarāsvas
m.
n.
rarāsuṣī
f.
Perfect Middle Participle
rarāsāna
m.
n.
rarāsānā
f.
Indeclinable forms
Infinitive
rāsitum
Absolutive
rāstvā
Absolutive
-rāsya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023