Declension table of ?rāsatī

Deva

FeminineSingularDualPlural
Nominativerāsatī rāsatyau rāsatyaḥ
Vocativerāsati rāsatyau rāsatyaḥ
Accusativerāsatīm rāsatyau rāsatīḥ
Instrumentalrāsatyā rāsatībhyām rāsatībhiḥ
Dativerāsatyai rāsatībhyām rāsatībhyaḥ
Ablativerāsatyāḥ rāsatībhyām rāsatībhyaḥ
Genitiverāsatyāḥ rāsatyoḥ rāsatīnām
Locativerāsatyām rāsatyoḥ rāsatīṣu

Compound rāsati - rāsatī -

Adverb -rāsati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria