Conjugation tables of rāj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrājāmi rājāvaḥ rājāmaḥ
Secondrājasi rājathaḥ rājatha
Thirdrājati rājataḥ rājanti


MiddleSingularDualPlural
Firstrāje rājāvahe rājāmahe
Secondrājase rājethe rājadhve
Thirdrājate rājete rājante


PassiveSingularDualPlural
Firstrājye rājyāvahe rājyāmahe
Secondrājyase rājyethe rājyadhve
Thirdrājyate rājyete rājyante


Imperfect

ActiveSingularDualPlural
Firstarājam arājāva arājāma
Secondarājaḥ arājatam arājata
Thirdarājat arājatām arājan


MiddleSingularDualPlural
Firstarāje arājāvahi arājāmahi
Secondarājathāḥ arājethām arājadhvam
Thirdarājata arājetām arājanta


PassiveSingularDualPlural
Firstarājye arājyāvahi arājyāmahi
Secondarājyathāḥ arājyethām arājyadhvam
Thirdarājyata arājyetām arājyanta


Optative

ActiveSingularDualPlural
Firstrājeyam rājeva rājema
Secondrājeḥ rājetam rājeta
Thirdrājet rājetām rājeyuḥ


MiddleSingularDualPlural
Firstrājeya rājevahi rājemahi
Secondrājethāḥ rājeyāthām rājedhvam
Thirdrājeta rājeyātām rājeran


PassiveSingularDualPlural
Firstrājyeya rājyevahi rājyemahi
Secondrājyethāḥ rājyeyāthām rājyedhvam
Thirdrājyeta rājyeyātām rājyeran


Imperative

ActiveSingularDualPlural
Firstrājāni rājāva rājāma
Secondrāja rājatam rājata
Thirdrājatu rājatām rājantu


MiddleSingularDualPlural
Firstrājai rājāvahai rājāmahai
Secondrājasva rājethām rājadhvam
Thirdrājatām rājetām rājantām


PassiveSingularDualPlural
Firstrājyai rājyāvahai rājyāmahai
Secondrājyasva rājyethām rājyadhvam
Thirdrājyatām rājyetām rājyantām


Future

ActiveSingularDualPlural
Firstrājiṣyāmi rājiṣyāvaḥ rājiṣyāmaḥ
Secondrājiṣyasi rājiṣyathaḥ rājiṣyatha
Thirdrājiṣyati rājiṣyataḥ rājiṣyanti


MiddleSingularDualPlural
Firstrājiṣye rājiṣyāvahe rājiṣyāmahe
Secondrājiṣyase rājiṣyethe rājiṣyadhve
Thirdrājiṣyate rājiṣyete rājiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrājitāsmi rājitāsvaḥ rājitāsmaḥ
Secondrājitāsi rājitāsthaḥ rājitāstha
Thirdrājitā rājitārau rājitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāja rarājiva rarājima
Secondrarājitha rarājathuḥ rarāja
Thirdrarāja rarājatuḥ rejuḥ


MiddleSingularDualPlural
Firstrarāje rarājivahe rarājimahe
Secondrarājiṣe rarājāthe rarājidhve
Thirdrarāje rarājāte rarājire


Benedictive

ActiveSingularDualPlural
Firstrājyāsam rājyāsva rājyāsma
Secondrājyāḥ rājyāstam rājyāsta
Thirdrājyāt rājyāstām rājyāsuḥ

Participles

Past Passive Participle
rājita m. n. rājitā f.

Past Active Participle
rājitavat m. n. rājitavatī f.

Present Active Participle
rājat m. n. rājantī f.

Present Middle Participle
rājamāna m. n. rājamānā f.

Present Passive Participle
rājyamāna m. n. rājyamānā f.

Future Active Participle
rājiṣyat m. n. rājiṣyantī f.

Future Middle Participle
rājiṣyamāṇa m. n. rājiṣyamāṇā f.

Future Passive Participle
rājitavya m. n. rājitavyā f.

Future Passive Participle
rājya m. n. rājyā f.

Future Passive Participle
rājanīya m. n. rājanīyā f.

Perfect Active Participle
rejivas m. n. rejuṣī f.

Perfect Middle Participle
rarājāna m. n. rarājānā f.

Indeclinable forms

Infinitive
rājitum

Absolutive
rājitvā

Absolutive
-rājya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria