Declension table of ?rājanīya

Deva

NeuterSingularDualPlural
Nominativerājanīyam rājanīye rājanīyāni
Vocativerājanīya rājanīye rājanīyāni
Accusativerājanīyam rājanīye rājanīyāni
Instrumentalrājanīyena rājanīyābhyām rājanīyaiḥ
Dativerājanīyāya rājanīyābhyām rājanīyebhyaḥ
Ablativerājanīyāt rājanīyābhyām rājanīyebhyaḥ
Genitiverājanīyasya rājanīyayoḥ rājanīyānām
Locativerājanīye rājanīyayoḥ rājanīyeṣu

Compound rājanīya -

Adverb -rājanīyam -rājanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria