Declension table of ?rājiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerājiṣyamāṇaḥ rājiṣyamāṇau rājiṣyamāṇāḥ
Vocativerājiṣyamāṇa rājiṣyamāṇau rājiṣyamāṇāḥ
Accusativerājiṣyamāṇam rājiṣyamāṇau rājiṣyamāṇān
Instrumentalrājiṣyamāṇena rājiṣyamāṇābhyām rājiṣyamāṇaiḥ rājiṣyamāṇebhiḥ
Dativerājiṣyamāṇāya rājiṣyamāṇābhyām rājiṣyamāṇebhyaḥ
Ablativerājiṣyamāṇāt rājiṣyamāṇābhyām rājiṣyamāṇebhyaḥ
Genitiverājiṣyamāṇasya rājiṣyamāṇayoḥ rājiṣyamāṇānām
Locativerājiṣyamāṇe rājiṣyamāṇayoḥ rājiṣyamāṇeṣu

Compound rājiṣyamāṇa -

Adverb -rājiṣyamāṇam -rājiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria