Declension table of ?rājiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerājiṣyamāṇam rājiṣyamāṇe rājiṣyamāṇāni
Vocativerājiṣyamāṇa rājiṣyamāṇe rājiṣyamāṇāni
Accusativerājiṣyamāṇam rājiṣyamāṇe rājiṣyamāṇāni
Instrumentalrājiṣyamāṇena rājiṣyamāṇābhyām rājiṣyamāṇaiḥ
Dativerājiṣyamāṇāya rājiṣyamāṇābhyām rājiṣyamāṇebhyaḥ
Ablativerājiṣyamāṇāt rājiṣyamāṇābhyām rājiṣyamāṇebhyaḥ
Genitiverājiṣyamāṇasya rājiṣyamāṇayoḥ rājiṣyamāṇānām
Locativerājiṣyamāṇe rājiṣyamāṇayoḥ rājiṣyamāṇeṣu

Compound rājiṣyamāṇa -

Adverb -rājiṣyamāṇam -rājiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria