Declension table of ?rājitavat

Deva

MasculineSingularDualPlural
Nominativerājitavān rājitavantau rājitavantaḥ
Vocativerājitavan rājitavantau rājitavantaḥ
Accusativerājitavantam rājitavantau rājitavataḥ
Instrumentalrājitavatā rājitavadbhyām rājitavadbhiḥ
Dativerājitavate rājitavadbhyām rājitavadbhyaḥ
Ablativerājitavataḥ rājitavadbhyām rājitavadbhyaḥ
Genitiverājitavataḥ rājitavatoḥ rājitavatām
Locativerājitavati rājitavatoḥ rājitavatsu

Compound rājitavat -

Adverb -rājitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria