Declension table of ?rājantī

Deva

FeminineSingularDualPlural
Nominativerājantī rājantyau rājantyaḥ
Vocativerājanti rājantyau rājantyaḥ
Accusativerājantīm rājantyau rājantīḥ
Instrumentalrājantyā rājantībhyām rājantībhiḥ
Dativerājantyai rājantībhyām rājantībhyaḥ
Ablativerājantyāḥ rājantībhyām rājantībhyaḥ
Genitiverājantyāḥ rājantyoḥ rājantīnām
Locativerājantyām rājantyoḥ rājantīṣu

Compound rājanti - rājantī -

Adverb -rājanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria