Declension table of ?rājiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerājiṣyamāṇā rājiṣyamāṇe rājiṣyamāṇāḥ
Vocativerājiṣyamāṇe rājiṣyamāṇe rājiṣyamāṇāḥ
Accusativerājiṣyamāṇām rājiṣyamāṇe rājiṣyamāṇāḥ
Instrumentalrājiṣyamāṇayā rājiṣyamāṇābhyām rājiṣyamāṇābhiḥ
Dativerājiṣyamāṇāyai rājiṣyamāṇābhyām rājiṣyamāṇābhyaḥ
Ablativerājiṣyamāṇāyāḥ rājiṣyamāṇābhyām rājiṣyamāṇābhyaḥ
Genitiverājiṣyamāṇāyāḥ rājiṣyamāṇayoḥ rājiṣyamāṇānām
Locativerājiṣyamāṇāyām rājiṣyamāṇayoḥ rājiṣyamāṇāsu

Adverb -rājiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria